Original

एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत ।लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता ॥ ९ ॥

Segmented

एवम् सु विहितः यज्ञो हयमेधो ऽभ्यवर्तत लक्ष्मणेन अभिगुप्ता च हय-चर्या प्रवर्तिता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सु सु pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
हयमेधो हयमेध pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
अभिगुप्ता अभिगुप् pos=va,g=f,c=1,n=s,f=part
pos=i
हय हय pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
प्रवर्तिता प्रवर्तय् pos=va,g=f,c=1,n=s,f=part