Original

विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः ।ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः ॥ ८ ॥

Segmented

विभीषणः च रक्षोभिः स्रग्विभिः बहुभिः वृतः ऋषीणाम् उग्र-तपस् किंकरः पर्युपस्थितः

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
स्रग्विभिः स्रग्विन् pos=a,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
उग्र उग्र pos=a,comp=y
तपस् तपस् pos=n,g=m,c=6,n=p
किंकरः किंकर pos=n,g=m,c=1,n=s
पर्युपस्थितः पर्युपस्था pos=va,g=m,c=1,n=s,f=part