Original

वानराश्च महात्मानः सुग्रीवसहितास्तदा ।विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७ ॥

Segmented

वानराः च महात्मानः सुग्रीव-सहिताः तदा विप्राणाम् प्रणताः सर्वे चक्रिरे परिवेषणम्

Analysis

Word Lemma Parse
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सुग्रीव सुग्रीव pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
तदा तदा pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
प्रणताः प्रणम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit
परिवेषणम् परिवेषण pos=n,g=n,c=2,n=s