Original

नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।आजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत् ॥ ४ ॥

Segmented

नैमिषे वसतः तस्य सर्व एव नराधिपाः आजग्मुः सर्व-राष्ट्रेभ्यः तान् रामः प्रत्यपूजयत्

Analysis

Word Lemma Parse
नैमिषे नैमिष pos=n,g=n,c=7,n=s
वसतः वस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
राष्ट्रेभ्यः राष्ट्र pos=n,g=n,c=5,n=p
तान् तद् pos=n,g=m,c=2,n=p
रामः राम pos=n,g=m,c=1,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan