Original

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः ।ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम् ॥ २ ॥

Segmented

ऋत्विग्भिः लक्ष्मणम् सार्धम् अश्वे च विनियुज्य सः ततो ऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिषम्

Analysis

Word Lemma Parse
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
सार्धम् सार्धम् pos=i
अश्वे अश्व pos=n,g=m,c=7,n=s
pos=i
विनियुज्य विनियुज् pos=vi
सः तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सह सह pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
नैमिषम् नैमिष pos=n,g=n,c=2,n=s