Original

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।संवत्सरमथो साग्रं वर्तते न च हीयते ॥ १६ ॥

Segmented

ईदृशो राज-सिंहस्य यज्ञः सर्व-गुण-अन्वितः संवत्सरम् अथो साग्रम् वर्तते न च हीयते

Analysis

Word Lemma Parse
ईदृशो ईदृश pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
अथो अथो pos=i
साग्रम् साग्र pos=a,g=m,c=2,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
pos=i
हीयते हा pos=v,p=3,n=s,l=lat