Original

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ १५ ॥

Segmented

सर्वत्र वानराः तस्थुः सर्वत्र एव च राक्षसाः वासो धनानि कामिभ्यः पूर्ण-हस्तासः ददुः भृशम्

Analysis

Word Lemma Parse
सर्वत्र सर्वत्र pos=i
वानराः वानर pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
सर्वत्र सर्वत्र pos=i
एव एव pos=i
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
वासो वासस् pos=n,g=n,c=2,n=s
धनानि धन pos=n,g=n,c=2,n=p
कामिभ्यः कामिन् pos=a,g=m,c=4,n=p
पूर्ण पृ pos=va,comp=y,f=part
हस्तासः हस्त pos=n,g=m,c=1,n=p
ददुः दा pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i