Original

न शक्रस्य न सोमस्य यमस्य वरुणस्य वा ।ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ १४ ॥

Segmented

न शक्रस्य न सोमस्य यमस्य वरुणस्य वा ईदृशो दृष्ट-पूर्वः न एवम् ऊचुः तपोधनाः

Analysis

Word Lemma Parse
pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
pos=i
सोमस्य सोम pos=n,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
वा वा pos=i
ईदृशो ईदृश pos=a,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
मद् pos=n,g=,c=6,n=p
एवम् एवम् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
तपोधनाः तपोधन pos=a,g=m,c=1,n=p