Original

रजतानां सुवर्णानां रत्नानामथ वाससाम् ।अनिशं दीयमानानां नान्तः समुपदृश्यते ॥ १३ ॥

Segmented

रजतानाम् सुवर्णानाम् रत्नानाम् अथ वाससाम् अनिशम् दीयमानानाम् न अन्तः समुपदृश्यते

Analysis

Word Lemma Parse
रजतानाम् रजत pos=n,g=n,c=6,n=p
सुवर्णानाम् सुवर्ण pos=n,g=n,c=6,n=p
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
अथ अथ pos=i
वाससाम् वासस् pos=n,g=n,c=6,n=p
अनिशम् अनिशम् pos=i
दीयमानानाम् दा pos=va,g=n,c=6,n=p,f=part
pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
समुपदृश्यते समुपदृश् pos=v,p=3,n=s,l=lat