Original

ये च तत्र महात्मानो मुनयश्चिरजीविनः ।नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम् ॥ १२ ॥

Segmented

ये च तत्र महात्मानो मुनयः चिर-जीविन् न अस्मरन् तादृशम् यज्ञम् दान-ओघ-समलंकृतम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
चिर चिर pos=a,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
pos=i
अस्मरन् स्मृ pos=v,p=3,n=p,l=lan
तादृशम् तादृश pos=a,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
दान दान pos=n,comp=y
ओघ ओघ pos=n,comp=y
समलंकृतम् समलंकृ pos=va,g=m,c=2,n=s,f=part