Original

न कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशः ।तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ ११ ॥

Segmented

न कश्चिद् मलिनः तत्र दीनो वा अपि अथ वा कृशः तस्मिन् यज्ञ-वरे राज्ञो हृष्ट-पुः-जन-आवृते

Analysis

Word Lemma Parse
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मलिनः मलिन pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
दीनो दीन pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
कृशः कृश pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आवृते आवृ pos=va,g=m,c=7,n=s,f=part