Original

नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ।छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ १० ॥

Segmented

न अन्यः शब्दो ऽभवत् तत्र हयमेधे महात्मनः तावद् वानर-रक्षोभिः दत्तम् एव अभ्यदृश्यत

Analysis

Word Lemma Parse
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
हयमेधे हयमेध pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तावद् तावत् pos=a,g=n,c=1,n=s
वानर वानर pos=n,comp=y
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
अभ्यदृश्यत अभिदृश् pos=v,p=3,n=s,l=lan