Original

शीघ्रं महद्भिर्हरिभिर्बहुभिश्च तदाश्रयैः ।सार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् ॥ ९ ॥

Segmented

शीघ्रम् महद्भिः हरिभिः बहुभिः च तद्-आश्रयैः सार्धम् आगच्छ भद्रम् ते अनुभोक्तुम् मख-उत्तमम्

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
महद्भिः महत् pos=a,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
तद् तद् pos=n,comp=y
आश्रयैः आश्रय pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
आगच्छ आगम् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
अनुभोक्तुम् अनुभुज् pos=vi
मख मख pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s