Original

स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ॥ ७ ॥

Segmented

स तेषाम् द्विजमुख्यानाम् वाक्यम् अद्भुत-दर्शनम् अश्वमेध-आश्रितम् श्रुत्वा भृशम् प्रीतो ऽभवत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
द्विजमुख्यानाम् द्विजमुख्य pos=n,g=m,c=6,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अश्वमेध अश्वमेध pos=n,comp=y
आश्रितम् आश्रि pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
भृशम् भृशम् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i