Original

प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसत्तमान् ।उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः ॥ ६ ॥

Segmented

प्राञ्जलिः तु ततो भूत्वा राघवो द्विजसत्तमान् उवाच धर्म-संयुक्तम् अश्वमेध-आश्रितम् वचः

Analysis

Word Lemma Parse
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
भूत्वा भू pos=vi
राघवो राघव pos=n,g=m,c=1,n=s
द्विजसत्तमान् द्विजसत्तम pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
अश्वमेध अश्वमेध pos=n,comp=y
आश्रितम् आश्रि pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s