Original

तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ॥ ४ ॥

Segmented

तद् वाक्यम् राघवेन उक्तम् श्रुत्वा त्वरित-विक्रमः द्विजान् सर्वान् समाहूय दर्शयामास राघवम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राघवेन राघव pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
त्वरित त्वर् pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
समाहूय समाह्वा pos=vi
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s