Original

वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ २ ॥

Segmented

वसिष्ठम् वामदेवम् च जाबालिम् अथ कश्यपम् द्विजान् च सर्व-प्रवरान् अश्वमेध-पुरस्कृतान्

Analysis

Word Lemma Parse
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
वामदेवम् वामदेव pos=n,g=m,c=2,n=s
pos=i
जाबालिम् जाबालि pos=n,g=m,c=2,n=s
अथ अथ pos=i
कश्यपम् कश्यप pos=n,g=m,c=2,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p
pos=i
सर्व सर्व pos=n,comp=y
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
अश्वमेध अश्वमेध pos=n,comp=y
पुरस्कृतान् पुरस्कृ pos=va,g=m,c=2,n=p,f=part