Original

कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान् ।मातरश्चैव मे सर्वाः कुमारान्तःपुराणि च ॥ १८ ॥

Segmented

कर्मान्तिकान् च कुशलान् शिल्पिन् च सु पण्डितान् मातरः च एव मे सर्वाः कुमार-अन्तःपुराणि च

Analysis

Word Lemma Parse
कर्मान्तिकान् कर्मान्तिक pos=n,g=m,c=2,n=p
pos=i
कुशलान् कुशल pos=a,g=m,c=2,n=p
शिल्पिन् शिल्पिन् pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
पण्डितान् पण्डित pos=a,g=m,c=2,n=p
मातरः मातृ pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
कुमार कुमार pos=n,comp=y
अन्तःपुराणि अन्तःपुर pos=n,g=n,c=1,n=p
pos=i