Original

अन्तरापणवीथ्यश्च सर्वांश्च नटनर्तकान् ।नैगमान्बालवृद्धांश्च द्विजांश्च सुसमाहितान् ॥ १७ ॥

Segmented

अन्तरापण-वीथीः च सर्वान् च नट-नर्तकान् नैगमान् बाल-वृद्धान् च द्विजान् च सु समाहितान्

Analysis

Word Lemma Parse
अन्तरापण अन्तरापण pos=n,comp=y
वीथीः वीथि pos=n,g=f,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
नट नट pos=n,comp=y
नर्तकान् नर्तक pos=n,g=m,c=2,n=p
नैगमान् नैगम pos=n,g=m,c=2,n=p
बाल बाल pos=a,comp=y
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
समाहितान् समाहित pos=a,g=m,c=2,n=p