Original

सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः ॥ १६ ॥

Segmented

सुवर्ण-कोट्यः बहुला हिरण्यस्य शत-उत्तराः अग्रतो भरतः कृत्वा गच्छतु अग्रे महामतिः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
कोट्यः कोटि pos=n,g=f,c=1,n=p
बहुला बहुल pos=a,g=f,c=1,n=p
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
शत शत pos=n,comp=y
उत्तराः उत्तर pos=a,g=f,c=1,n=p
अग्रतो अग्रतस् pos=i
भरतः भरत pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
गच्छतु गम् pos=v,p=3,n=s,l=lot
अग्रे अग्र pos=n,g=n,c=7,n=s
महामतिः महामति pos=a,g=m,c=1,n=s