Original

शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल ॥ १५ ॥

Segmented

शतम् वाह-सहस्रानाम् तण्डुलानाम् वपुष्मताम् अयुतम् तिल-मुद्गस्य प्रयातु अग्रे महा-बल

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
वाह वाह pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
तण्डुलानाम् तण्डुल pos=n,g=m,c=6,n=p
वपुष्मताम् वपुष्मत् pos=a,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
तिल तिल pos=n,comp=y
मुद्गस्य मुद्ग pos=n,g=m,c=6,n=s
प्रयातु प्रया pos=v,p=3,n=s,l=lot
अग्रे अग्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s