Original

यज्ञवाटश्च सुमहान्गोमत्या नैमिषे वने ।आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ १४ ॥

Segmented

यज्ञ-वाटः च सु महान् गोमत्या नैमिषे वने आज्ञाप्यताम् महा-बाहो तत् हि पुण्यम् अनुत्तमम्

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
वाटः वाट pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
गोमत्या गोमती pos=n,g=f,c=6,n=s
नैमिषे नैमिष pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
आज्ञाप्यताम् आज्ञापय् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s