Original

ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।देशान्तरगता ये च सदाराश्च महर्षयः ॥ १३ ॥

Segmented

ऋषयः च महा-बाहो आहूयन्ताम् तपोधनाः देश-अन्तर-गताः ये च स दाराः च महा-ऋषयः

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
आहूयन्ताम् आह्वा pos=v,p=3,n=p,l=lot
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
देश देश pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
pos=i
दाराः दार pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p