Original

देशान्तरगता ये च द्विजा धर्मपरायणाः ।निमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ॥ १२ ॥

Segmented

देश-अन्तर-गताः ये च द्विजा धर्म-परायणाः निमन्त्रयस्व तान् सर्वान् अश्वमेधाय लक्ष्मण

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
द्विजा द्विज pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
निमन्त्रयस्व निमन्त्रय् pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अश्वमेधाय अश्वमेध pos=n,g=m,c=4,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s