Original

विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः ॥ १० ॥

Segmented

विभीषणः च रक्षोभिः कामगैः बहुभिः वृतः अश्वमेधम् महा-बाहुः प्राप्नोतु लघु-विक्रमः

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
कामगैः कामग pos=a,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्राप्नोतु प्राप् pos=v,p=3,n=s,l=lot
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s