Original

एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥

Segmented

एतद् आख्याय काकुत्स्थो भ्रातृभ्याम् अमित-प्रभः लक्ष्मणम् पुनः एव आह धर्म-युक्तम् इदम् वचः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=4,n=d
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
आह अह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s