Original

पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।ओंकारश्च महातेजास्तमाश्रममुपागमन् ॥ ९ ॥

Segmented

पुलस्त्यः च क्रतुः च एव वषट्कारः तथा एव च ओंकारः च महा-तेजाः तम् आश्रमम् उपागमन्

Analysis

Word Lemma Parse
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
pos=i
क्रतुः क्रतु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वषट्कारः वषट्कार pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
ओंकारः ओंकार pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun