Original

अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।जानीतैनं यथा भूतं श्रेयो ह्यस्य विधीयताम् ॥ ७ ॥

Segmented

अयम् राजा महा-बाहुः कर्दमस्य इलः सुतः जानीत एनम् यथाभूतम् श्रेयो हि अस्य विधीयताम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कर्दमस्य कर्दम pos=n,g=m,c=6,n=s
इलः इल pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
जानीत ज्ञा pos=v,p=2,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
यथाभूतम् यथाभूतम् pos=i
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot