Original

एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः ।उवाच सर्वान्सुहृदो धैर्येण सुसमाहितः ॥ ६ ॥

Segmented

एतान् सर्वान् समानीय वाक्य-ज्ञः तत्त्व-दर्शिन् उवाच सर्वान् सुहृदो धैर्येण सु समाहितः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
समानीय समानी pos=vi
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
धैर्येण धैर्य pos=n,g=n,c=3,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s