Original

च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ५ ॥

Segmented

च्यवनम् भृगु-पुत्रम् च मुनिम् च अरिष्टनेमिनम् प्रमोदनम् मोद-करम् ततो दुर्वाससम् मुनिम्

Analysis

Word Lemma Parse
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
भृगु भृगु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
मुनिम् मुनि pos=n,g=m,c=2,n=s
pos=i
अरिष्टनेमिनम् अरिष्टनेमिन् pos=n,g=m,c=2,n=s
प्रमोदनम् प्रमोदन pos=n,g=m,c=2,n=s
मोद मोद pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
ततो ततस् pos=i
दुर्वाससम् दुर्वासस् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s