Original

पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।संवर्तं परमोदारमाजुहाव महायशाः ॥ ४ ॥

Segmented

पुरुष-त्वम् गते शूरे बुधः परम-बुद्धिमान् संवर्तम् परम-उदारम् आजुहाव महा-यशाः

Analysis

Word Lemma Parse
पुरुष पुरुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
बुधः बुध pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
संवर्तम् संवर्त pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
उदारम् उदार pos=a,g=m,c=2,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s