Original

तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥

Segmented

तयोः तत् वाक्य-माधुर्यम् निशम्य परिपृच्छतोः रामः पुनः उवाच इमाम् प्रजापति-सुते कथाम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तत् तद् pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
माधुर्यम् माधुर्य pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
परिपृच्छतोः परिप्रच्छ् pos=va,g=m,c=6,n=d,f=part
रामः राम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रजापति प्रजापति pos=n,comp=y
सुते सुत pos=n,g=m,c=7,n=s
कथाम् कथा pos=n,g=f,c=2,n=s