Original

शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरंजयः ।प्रतिष्ठान इलो राजा प्रजापतिसुतो बली ॥ २२ ॥

Segmented

शशबिन्दुः तु राजा आसीत् बाह्ल्याम् पर-पुरञ्जयः प्रतिष्ठान इलो राजा प्रजापति-सुतः बली

Analysis

Word Lemma Parse
शशबिन्दुः शशबिन्दु pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
बाह्ल्याम् बाह्लि pos=n,g=f,c=7,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
प्रतिष्ठान प्रतिष्ठान pos=n,g=n,c=7,n=s
इलो इल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रजापति प्रजापति pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s