Original

राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ २१ ॥

Segmented

राजा तु बाह्लिम् उत्सृज्य मध्यदेशे हि अनुत्तमम् निवेशयामास पुरम् प्रतिष्ठानम् यशस्करम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
बाह्लिम् बाह्लि pos=n,g=f,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
मध्यदेशे मध्यदेश pos=n,g=m,c=7,n=s
हि हि pos=i
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
प्रतिष्ठानम् प्रतिष्ठान pos=n,g=n,c=2,n=s
यशस्करम् यशस्कर pos=a,g=n,c=2,n=s