Original

निवृत्ते हयमेधे तु गते चादर्शनं हरे ।यथागतं द्विजाः सर्वे अगच्छन्दीर्घदर्शिनः ॥ २० ॥

Segmented

निवृत्ते हयमेधे तु गते च अदर्शनम् हरे यथागतम् द्विजाः सर्वे अगच्छन् दीर्घ-दर्शिनः

Analysis

Word Lemma Parse
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
हयमेधे हयमेध pos=n,g=m,c=7,n=s
तु तु pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
हरे हर pos=n,g=m,c=7,n=s
यथागतम् यथागत pos=a,g=m,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अगच्छन् गम् pos=v,p=3,n=p,l=lan
दीर्घ दीर्घ pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p