Original

सा प्रिया सोमपुत्रस्य संवत्सरमथोषिता ।अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥

Segmented

सा प्रिया सोमपुत्रस्य संवत्सरम् अथ उषिता अकरोत् किम् नर-श्रेष्ठ तत् त्वम् शंसितुम् अर्हसि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
सोमपुत्रस्य सोमपुत्र pos=n,g=m,c=6,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
अथ अथ pos=i
उषिता वस् pos=va,g=f,c=1,n=s,f=part
अकरोत् कृ pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat