Original

तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ १८ ॥

Segmented

तथा वदति देवेशे द्विजाः ते सु समाहिताः प्रसादयन्ति देवेशम् यथा स्यात् पुरुषः तु इला

Analysis

Word Lemma Parse
तथा तथा pos=i
वदति वद् pos=va,g=m,c=7,n=s,f=part
देवेशे देवेश pos=n,g=m,c=7,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
समाहिताः समाहित pos=a,g=m,c=1,n=p
प्रसादयन्ति प्रसादय् pos=v,p=3,n=p,l=lat
देवेशम् देवेश pos=n,g=m,c=2,n=s
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तु तु pos=i
इला इला pos=n,g=f,c=1,n=s