Original

प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥ १७ ॥

Segmented

प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः अस्य बाह्लि-पत्युः च एव किम् करोमि प्रियम् शुभम्

Analysis

Word Lemma Parse
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हयमेधेन हयमेध pos=n,g=m,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=8,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
बाह्लि बाह्लि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s