Original

संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः ।मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ १४ ॥

Segmented

संवर्तस्य तु राजर्षिः शिष्यः पर-पुरञ्जयः

Analysis

Word Lemma Parse
संवर्तस्य संवर्त pos=n,g=m,c=6,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s