Original

तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥ १३ ॥

Segmented

तस्माद् यजामहे सर्वे पार्थिव-अर्थे दुरासदम् कर्दमेन एवम् उक्ताः तु सर्व एव द्विजर्षभाः रोचयन्ति स्म तम् यज्ञम् रुद्रस्य आराधनम् प्रति

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यजामहे यज् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=7,n=s
पार्थिव पार्थिव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
कर्दमेन कर्दम pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p
रोचयन्ति रोचय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
आराधनम् आराधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i