Original

नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम् ।नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ॥ १२ ॥

Segmented

न अन्यम् पश्यामि भैषज्यम् अन्तरेण वृषध्वजम् न अश्वमेधात् परो यज्ञः प्रियः च एव महात्मनः

Analysis

Word Lemma Parse
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भैषज्यम् भैषज्य pos=n,g=n,c=2,n=s
अन्तरेण अन्तर pos=a,g=n,c=3,n=s
वृषध्वजम् वृषध्वज pos=n,g=m,c=2,n=s
pos=i
अश्वमेधात् अश्वमेध pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s