Original

कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥

Segmented

कर्दमः तु अब्रवीत् वाक्यम् सुत-अर्थम् परमम् हितम् द्विजाः शृणुत मद्-वाक्यम् यत् श्रेयः पार्थिवस्य हि

Analysis

Word Lemma Parse
कर्दमः कर्दम pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुत सुत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=8,n=p
शृणुत श्रु pos=v,p=2,n=p,l=lot
मद् मद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
हि हि pos=i