Original

ते सर्वे हृष्टमनसः परस्परसमागमे ।हितैषिणो बाह्लि पतेः पृथग्वाक्यमथाब्रुवन् ॥ १० ॥

Segmented

ते सर्वे हृष्ट-मनसः परस्पर-समागमे हित-एषिणः बाह्लि-पत्युः पृथग् वाक्यम् अथ अब्रुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
बाह्लि बाह्लि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
पृथग् पृथक् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan