Original

अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः ।प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत ॥ ९ ॥

Segmented

अथ मासे तु सम्पूर्णे पूर्ण-इन्दु-सदृश-आननः प्रजापति-सुतः श्रीमान् शयने प्रत्यबुध्यत

Analysis

Word Lemma Parse
अथ अथ pos=i
मासे मास pos=n,g=m,c=7,n=s
तु तु pos=i
सम्पूर्णे सम्पृ pos=va,g=m,c=7,n=s,f=part
पूर्ण पूर्ण pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
सदृश सदृश pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
प्रजापति प्रजापति pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
शयने शयन pos=n,g=n,c=7,n=s
प्रत्यबुध्यत प्रतिबुध् pos=v,p=3,n=s,l=lan