Original

बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः ॥ ८ ॥

Segmented

बुधस्य माधवो मासः ताम् इलाम् रुचिर-आननाम् गतो रमयतो ऽत्यर्थम् क्षण-वत् तस्य कामिनः

Analysis

Word Lemma Parse
बुधस्य बुध pos=n,g=m,c=6,n=s
माधवो माधव pos=n,g=m,c=1,n=s
मासः मास pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इलाम् इला pos=n,g=f,c=2,n=s
रुचिर रुचिर pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
रमयतो रमय् pos=va,g=m,c=6,n=s,f=part
ऽत्यर्थम् अत्यर्थम् pos=i
क्षण क्षण pos=n,comp=y
वत् वत् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कामिनः कामिन् pos=a,g=m,c=6,n=s