Original

तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः ।स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७ ॥

Segmented

तस्याः तत् अद्भुत-प्रख्यम् श्रुत्वा हर्ष-समन्वितः स वै कामी सह तया रेमे चन्द्रमसः सुतः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हर्ष हर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
कामी कामिन् pos=a,g=m,c=1,n=s
सह सह pos=i
तया तद् pos=n,g=f,c=3,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
चन्द्रमसः चन्द्रमस् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s