Original

अहं कामकरी सौम्य तवास्मि वशवर्तिनी ।प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ६ ॥

Segmented

अहम् काम-करी सौम्य ते अस्मि वश-वर्तिनी प्रशाधि माम् सोमसुत यथा इच्छसि तथा कुरु

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
काम काम pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
वश वश pos=n,comp=y
वर्तिनी वर्तिन् pos=a,g=f,c=1,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
सोमसुत सोमसुत pos=n,g=m,c=8,n=s
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot