Original

तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता ।इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ५ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा शून्ये स्व-जन-वर्जिता इला सु रुचिर-प्रख्यम् प्रत्युवाच महाग्रहम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शून्ये शून्य pos=n,g=n,c=7,n=s
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
वर्जिता वर्जय् pos=va,g=f,c=1,n=s,f=part
इला इला pos=n,g=f,c=1,n=s
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महाग्रहम् महाग्रह pos=n,g=m,c=2,n=s