Original

सोमस्याहं सुदयितः सुतः सुरुचिरानने ।भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ४ ॥

Segmented

सोमस्य अहम् सु दयितः सुतः सु रुचिर-आनने भजस्व माम् वरारोहे भक्त्या स्निग्धेन चक्षुषा

Analysis

Word Lemma Parse
सोमस्य सोम pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सु सु pos=i
दयितः दयित pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
स्निग्धेन स्निग्ध pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s