Original

सर्वास्ता विद्रुता दृष्ट्वा किंनरीरृषिसत्तमः ।उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्निव ॥ ३ ॥

Segmented

सर्वाः ताः विद्रुता दृष्ट्वा किंनरीः ऋषि-सत्तमः उवाच रूप-सम्पन्नाम् ताम् स्त्रियम् प्रहसन्न् इव

Analysis

Word Lemma Parse
सर्वाः सर्व pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
विद्रुता विद्रु pos=va,g=f,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
किंनरीः किंनरी pos=n,g=f,c=2,n=p
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रूप रूप pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i